A 1389-25 Ekādaśīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1389/25
Title: Ekādaśīmāhātmya
Dimensions: 30 x 10.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3126
Remarks:
Reel No. A 1389-25 Inventory No. 93675
Title Ekādaśīmāhātmya
Remarks assigned to the Bhaviṣyottarapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of 26 ekādaśī
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 30.0 x 10.5 cm
Folios 69
Lines per Folio 7
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ekā. and guruḥ
Place of Deposit NAK
Accession No. 6/3126
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
ṛṣaya ūcuḥ || ||
sūta sūta mahābhāga vadato vadatāmvaraḥ ||
ekādaśyāś ca māhātmyaṃ yathāvat saṃ(2)prakāśitam || 1 ||
sūta uvāca ||
devakīnandanaṃ kṛṣṇaṃ vasudevātmajaṃ harim ||
namaskṛtya pravakṣyāmi mahāpāpaha(3)rāṇi ca || 2 ||
yudhiṣṭhirāya kṛṣṇena kathitāni mahātmanā ||
vratāny ekādaśīnāṃ tu mahāpāpaharāṇi hi || 3 ||
(4) aṣṭādaśapurāṇebhyo vivicya sumahātmanām ||
caturviṃśatisaṃkhyāni nānākhyānair yutāni ca || 4 || (fol. 1v1–4)
End
vyā[yā]maṃ ca pravāsaṃ ca punar bhojanamaithunam ||
vṛṣapṛṣṭhaṃ pa(5)rānnaṃ ca dvādaśyāṃ parivarjayet || 19 ||
anena vidhinā rājan vihitaisā ca kāmadā ||
rātrau jāgaraṇaṃ (6) kṛtvā pūjitāḥ puruṣottamāḥ || 20 ||
sarvapāpavinirmuktās te yāṃti paramāṃ gatim ||
paṭhanāc chra(1)vaṇād rājan gosahasraphalaṃ labhet || 21 || || (fol. 68v4–69r1)
Colophon
iti śrībhaviṣyottarapurāṇe kāmadānāma ekādaśī(2)māhātmyaṃ samāptam || 26 || || śubham || || (fol. 69r1–2)
Microfilm Details
Reel No. A 1389/25
Date of Filming 11-06-1990
Exposures 68
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 01-12-2005
Bibliography