A 1389-25 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1389/25
Title: Ekādaśīmāhātmya
Dimensions: 30 x 10.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3126
Remarks:


Reel No. A 1389-25 Inventory No. 93675

Title Ekādaśīmāhātmya

Remarks assigned to the Bhaviṣyottarapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of 26 ekādaśī

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 10.5 cm

Folios 69

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ekā. and guruḥ

Place of Deposit NAK

Accession No. 6/3126

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

ṛṣaya ūcuḥ || ||

sūta sūta mahābhāga vadato vadatāmvaraḥ ||

ekādaśyāś ca māhātmyaṃ yathāvat saṃ(2)prakāśitam || 1 ||

sūta uvāca ||

devakīnandanaṃ kṛṣṇaṃ vasudevātmajaṃ harim ||

namaskṛtya pravakṣyāmi mahāpāpaha(3)rāṇi ca || 2 ||

yudhiṣṭhirāya kṛṣṇena kathitāni mahātmanā ||

vratāny ekādaśīnāṃ tu mahāpāpaharāṇi hi || 3 ||

(4) aṣṭādaśapurāṇebhyo vivicya sumahātmanām ||

caturviṃśatisaṃkhyāni nānākhyānair yutāni ca || 4 || (fol. 1v1–4)

End

vyā[yā]maṃ ca pravāsaṃ ca punar bhojanamaithunam ||

vṛṣapṛṣṭhaṃ pa(5)rānnaṃ ca dvādaśyāṃ parivarjayet || 19 ||

anena vidhinā rājan vihitaisā ca kāmadā ||

rātrau jāgaraṇaṃ (6) kṛtvā pūjitāḥ puruṣottamāḥ || 20 ||

sarvapāpavinirmuktās te yāṃti paramāṃ gatim ||

paṭhanāc chra(1)vaṇād rājan gosahasraphalaṃ labhet || 21 || || (fol. 68v4–69r1)

Colophon

iti śrībhaviṣyottarapurāṇe kāmadānāma ekādaśī(2)māhātmyaṃ samāptam || 26 || || śubham || || (fol. 69r1–2)

Microfilm Details

Reel No. A 1389/25

Date of Filming 11-06-1990

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 01-12-2005

Bibliography